________________
(१३०) ग्रन्थों में उन्होंने अपनी गुरुपरम्पराका उल्लेख किया है । जिसमेंसे यहां हम धर्मपरीक्षाकी प्रशस्तिके कुछ श्लोक उद्धृत करते हैं,
सिद्धान्तपाथोनिधिपारगामी .
श्रीवीरसेनोऽजनि सुरिवर्यः । श्रीमाथुराणां यमिना वरिष्ठः
कपायविध्वंसविधौ पटिष्ठः ॥१॥ ध्वस्ताशेपध्वान्तत्तिर्मनस्वी
तस्मात्सरिदेवसेनोऽजनिष्टः। लोकोद्योती पूर्वशैलादिवाकः
शिष्टाभीष्टः स्थेयसोऽपास्तदोपः॥२॥ भासिताखिलपदार्थसमूहो
निमलोऽमतिगतिर्गणनाथः। वासरो-दिनमणेरिव तस्मा
ज्जायतेस्म कमलाकरवोधी ॥३॥ नेमिषेणगणनायकस्ततः
पावनं वृषमधिष्टितो विभुः। पार्वतीपतिरिवास्तमन्मथो
योगगोपनपरो गणार्चितः ॥४॥ कोपनिवारी शमदमधारी माधवसेनः प्रणतरसेनः । सोऽभवदस्मादलितमदोस्मा यो यतिसारः प्रशमितसारः॥ धर्मपरीक्षामकृत वरेण्यां धर्मपरीक्षामखिलशरण्याम शिष्टवरिष्ठोऽमितगतिनामा तस्य पटिष्ठोऽनघगतिधामा ।