________________
आयारदसा
१३ सेहे रायणियस्स राओ वा.वियाले वा बाहरमाणस्स
"अज्जो ! के सुत्ता ? के जागरा ?" तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता,
भवइ आसायणा सेहस्स। १४ सेहे असणं वा, पाणं वा, खाइमं वा, साइमं वा पडिग्गाहित्ता
तं पुन्वमेव सेहतरागस्स आलोएइ, पच्छा रायणियस्स,
भवइ आसायणा सेहस्स। १५ सेहे असणं वा, पाणं वा, खाइमं वा, साइमं वा पडिग्गाहित्ता
तं पुन्वमेव सेहतरागस्स उवदंसेइ',
पच्छा रायणियस्स, भवइ आसायणा सेहस्स। १६ सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता
तं पुव्वमेव सेहतरागं उवणिमंतेइ, पच्छा रायणिए,
भवइ आसायणा सेहस्स। . १७ सेहे रायणिएणं सद्धि असणं वा, पाणं वा, खाइमं वा, साइमं वा
पाडिगाहित्ता तं रायणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स
खद्ध खद्ध २ तं वलयति, भवइ आसायणा सेहस्स । १८ सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता
रायणिएणं सद्धि आहारेमाणे तत्थ सेहेखद्ध-खद्ध डाग-डागं उसढं-उसढं रसियं-रसियं मणुन्नं-मणुनं मणाम-मणाम निद्ध-निद्धलुक्खं-लुक्खं आहारित्ता,
भवइ आसायणा सेहस्स। . १६ सेहे रायणियस्स बाहरमाणस्स अपडिसुणित्ता, भवइ आसायणा सेहस्स। २० सेहे रायणियस्स , बारहमाणस्स तत्थगए चेव पडिसुणित्ता,
भिवइ आसायणा सेहस्स। २१ सेहे रायणियं "कि' ति वत्ता, भवइ मासायणा सेहस्स । २२.सेहे रायणियं 'तुम' ति वत्ता, भवइ आसायणा सेहस्स । २३ सेहे रायणियं खद्ध खद्ध वत्ता, भवइ आसायणा सेहस्स । २४ सेहे रायणियं तज्जाएणं तज्जाएणं पडिहणिता
भवइ आसायणा सेहस्स ।
.
१ पडिदसेइ। २ 'मा०' मुद्रिते खंघं खधं पाठः । ' ३ आ० घा० प्रत्योः 'भुजमाणे' पाठः।