________________
106 फरिसाइं दुत्तितिक्खाइं अतिअच्च मुणी परक्कममाणे।
आघात-रणट्ट-गीताई दंडजुदाई मुट्ठिजुदाई।
107 गढिए मिहुकहासु समयम्मि सातसुते विसोगे अदक्खु ।
एताई से उरालाइं गच्छति रणायपुत्ते असररणाए ।
108 पुढवि च पाउकायं च तेउकायं च वायुकायं च ।
पणगाई वीयहरियाई तसकायं च सव्वसो गच्चा ।।
109 एताई संति पडिलेहे चित्तमंताई से अभिण्णाय ।
परिवज्जियाण विहरित्या इति संखाए से महावीरे ॥
110 मातणे असणपारणस्स णाणगिद्ध रसेसु अपडिण्णे ।
अच्छि पिणो पज्जिया णो वि य कंडयए मुणी गातं ॥
1ll अप्पं तिरियं पेहाए अप्पं पिट्टो उप्पेहाए ।
अप्पं वुइए पडिभाणी पथपेही चरे जतमारणे ॥
66 ] .
[ आचारांग