________________
101 दयं लोगस्स जारिणत्ता पाईरणं पडीरणं दाहिरणं उदीणं प्राइक्खे.
विभए किट्ट वेदवी।
102 गामे अदुवा रणे, व गामे वरणे, धम्ममायारणह पवेदितं
माहणेरण मतिमया।
103 अहासुतं वदिस्सामि जहा से समणे भगवं उट्ठाय ।
संखाए तंसि हेमंते अहुरणा पन्वइए रीइत्था ।
104 अदु पोरिसि तिरियभित्ति चक्खुमासज्ज अंतसो झाति । ___अह चक्खुभीतसहिया ते हंता हंता वहवे कंदिसु ॥
105 जे केयिमे अगारत्था मीसीभावं पहाय से झाति ।
पुट्ठो वि रणाभिभासिसु गच्छति रणाइवत्तती अंजू ॥
64 ]
[ आचारांग