________________
93 से उद्वितस्स ठितस्स गति समणुपासह ।
एत्थ वि बालभावे अप्पाणं णो उवदंसेज्जा ।
94 तुमं सि णाम तं चेव जं हंतव्वं ति मण्णसि,
तुमं सि णाम तं चेव जं अज्जावेतन्वं ति मण्णसि, तुमं सि णाम तं चेव जं परितावेतव्वं ति मण्णसि, तुमं सि णाम तं चेव जं परिघेतव्वं ति मण्णसि, एवं तं चेव जं उद्दवेतन्वं ति मण्णसि । अंजू चेयं पडिबुद्धजीवी । तम्हा ण हंता, रण वि घातए। अणुसंवेयणमप्पाणेणं, जं हंतव्वं णाभिपत्थए ।
95 जे आता से विण्णाता, जे विण्णाता से प्राता। जेण विजाणति
से पाता । तं पडुच्च पडिसंखाए । एस आतावादी समियाए परियाए वियाहिते त्ति बेमि ।
58 ]
[ आचारांग