________________
अणुवा थूलं वा चित्तमंतं वा अचित्तमंतं वा, एतेसु चेव परिग्गहावती। एतदेवेगेसि महन्भयं भवति । लोगवित्तं च णं उवेहाए। एते संगे अविजाणतो।
87 से सुतं च मे अज्झत्थं च मे-बंधपमोक्खो तुज्झज्झत्येव ।
88 समियाए धम्मे पारिएहि पवेदिते ।
इमेण चेव जुज्झाहि, कि ते जुज्झरण वज्झतो? जुद्धारिहं खलु दुल्लभं।
90
जं सम्मं ति पासहा तं मोरणं ति पासहा, जं मोरा ति पासहा तं सम्मं ति पासहा।
91 उण्णतमाणे य णरे महता मोहेण मुन्झति ।
92 वितिगिछसमावन्नेणं अप्पारणेणं णो लभति समाधि ।
56 ]
[ आचारांग