________________
आतीवरता अहा तहा लोग उवेहमाणा पाईणं पडीणं दाहिणं उदीरणं इति सच्चंसि परिविचिदिसु ।
81 गुरू से कामा । ततो से मारस्स अंतो। जतो से मारस्स अंतो
ततो से दूरे।
82 रोव से अंतो व से दूरे ।
से पासति फुसितमिव कुसग्गे पणुण्णं शिवतितं वातेरितं । एवं वालस्स जीवितं मंदस्स अविजारगतो।
83 संसयं परिजाणतो संसारे परिणाते भवति, संसयं अपरि
जाणतो संसारे अपरिण्णाते भवति ।
84 उहिते पो पमादए।
85 से पुव्वं पेतं. पच्छा पेतं भेउरघम्म विद्धसरणधम्म अधुवं
अरिणतियं असासतं चयोवचइयं विप्परिणामघम्म। पासह एवं रूवसंधि।
86 प्रावंती केमावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा 54 ]
[ आचारांग