________________
एवमाहु सम्मत्तदसिणो । ते सब्वे पावादिया दुक्खस्स कुसला परिण्णमुदाहरति इति कम्मं परिष्णाय सव्वसो ।
76 इह प्राणाखी पंडिते प्रणिहे एगमप्पारणं सपेहाए घुरणे सरीरं, कसेहि अप्पारण, जरेहि अप्पारणं । जहा जुन्नाई कट्ठाई हव्यवाहो पमत्थति एवं प्रत्तसमाहिते श्रणिहे ।
77 विगिच कोहं श्रविकंपमाणे इमं निरुद्धाउयं सपेहाए । दुक्खं च जाण अदुवाऽऽगमेस्सं । पुढो फासाइं च फासे । लोयं च पास विष्कंदमाणं ।
जे रिपवडा पावेहि कम्मे हि श्रणिदारणा ते वियाहिता । तम्हाऽतिविज्जो णो पडिसंजलेज्जासि त्ति बेमि ।
78 तेहि पलि छिण्ोह श्राताणसोतगढिते बाले श्रव्वोच्छिण
50 ]
[ श्राचारांग