________________
पातगुत्ते सदा वीरे जातामाताए जावए । विरागं रूवेहिं गच्छेज्जा महता खुड्डएहिं वा ।
आगति गति परिणाय दोहि वि अंतेहि अदिस्समाणेहि से रण छिज्जति, रण भिज्नति, रण डझति, ण हम्मति कंचरणं सव्वलोए।
65 अवरेण पुत्वं ण सरंति एगे किमस्स तीतं किं वाऽऽगमिस्सं।
भासंति एगे इह मारणवा तु जमस्स तीतं तं प्रागमिस्सं। णातीतमट्ठरण य आगमिस्सं अटुंरिणयच्छति तथागता उ । विपतकप्पे एताणुपस्सी रिणज्झोसइत्ता ।
66 पुरिसा! तुममेव तुम मित्तं, कि बहिया मित्तमिच्छसि ?
जं जाणेज्जा उच्चालयितं तं जाणज्जा दूरालयितं, जं जाणेज्जा दूरालइतं तं जाणेज्जा उच्चालयितं ।
42 ]
[ आचारांग