________________
जे पज्जवजातसत्थस्स खेत से प्रसत्यस्स खेतण्णे । जे असत्यस्स खेत से पज्जवजातसत्यस्स खेतण्णे ।
55 प्रकम्मस्स ववहारो ग विज्जति । कम्मुरगा उवाधि जायति
56 कम्मं च पडिलेहाए कम्ममूलं च जं छरणं, पडिलेहिय सव्वं समायाय दोहि अंतहि श्रदिस्समा ।
57 अग्गं च मूलं च विगिंच धीरे, पलिछिदियाणं रिणक्कम्मदंसी ।
58 लोगंसि परमदंसी विवित्तजीवी उवसंते समिते सहिते सदा जते कालकंखी परिव्वए ।
59 सच्चंसि घिति कुव्वह । एत्थोवरए मेहावी सव्वं पावं कम्म भोसेति ।
38]
[ आचारांग