________________
कुसले पुरण णो बद्ध णो मुक्के ।
से जं च श्रारभे, जं च णारमे, श्ररणारद्ध च ण श्रारमे ।
51 सुत्ता प्रसुणी सुपिरो सया जागरंति ।
52 जस्सिमे सद्दा य रूवा य गंधा य रसा य फासा य अभिसमसागता भवंति से श्रातवं णारणवं वेयवं धम्मवं बंभवं ।
53 पासिय श्रातुरे पारणे श्रप्पमत्तो परिव्वए । मंता एवं मतिमं पास,
श्रारंभजं दुक्खमिरणं ति पच्चा,
मायी पमायी पुरेति गब्भं ।
उवेहमाणो सह-रूवेसु अंजू माराभिसंकी मररणा पमुच्चति ।
54 अप्पमतो कामेहि, उवरतो पावकम्मेहि, वीरे श्रातगुत्ते खेयणे ।
36 1
[ आचारांग