________________
ते एतेहिं । एतं पास मुरिण ! महन्भयं । णातिवातेज्ज कंचरणं।
41 एस वीरे पसंसिते जे रण णिविज्जति पादारणाए । 42 लाभो त्ति ण मज्जेज्जा, अलाभो त्ति ए सोएज्जा, बहं पि
लद्धरण मिहे । परिग्गहाम्रो अप्पाणं अवसक्केजा । अण्णहा णं पासए परिहरेज्जा।
43 कामा दुरतिक्कमा । जीवियं दुप्पडिबूहगं । कामकामी खलु
अयं पुरिसे, से सोयति जूरति तिप्पति पिड्डति परितप्पति ।
44 आयतचक्खू लोगविपस्सी लोगस्स अहेभागं जाणति, उड्ढे
भागं जाति, तिरियं भागंजापति, गढिए अणुपरियट्टमाणे। संधि विदित्ता इह मच्चिएहि, एस वोरे पसंसिते जे वद्ध पडिमोयए।
45 कासंकसे खलु अयं पुरिसे, वहुमायो, कडेण मूढे, पुरणोतं
32 ]
[ आचारांग