________________
आयाणिज्जं च पादाय तम्मि ठाणे रण चिट्ठति । वितहं पप्प खेतण्णे तम्मि ठाणम्मि चिट्ठति ।
38 उद्देसो पासगस्स गस्थि ।
बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव पावट्ट अणुपरियट्टति त्ति वेमि ।
39
आसं च छंदं च विगिच धीरे । तुमं चेव तं सल्लमाहटु । जेरण सिया तेरण यो सिया। इणमेव रणावबुझंति जे जरा मोहपाउडा।
40 उदाहु वीरे-अप्पमादो महामोहे, अलं कुसलस्स पमादेणं,
संतिमरणं सपेहाए, भेउरधम्मं सपेहाए । रणालं पास । प्रलं
30 ]
[ आचारांग