________________
सचे पाणा पिनाउया सुहसाता दुक्खपडिकूला अप्पियवधा पियजीविणो जीवितुकामा । सन्वेसि जीवितं पियं ।
37 तं परिगिझ दुपयं चउप्पयं अभिजु जियारणं संसिंचियारणं
तिविधेरण जा वि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिटुति भोयराए । ततो से एगदा विप्परिसिटुं संभूतं महोवकरणं भवति । तं पि से एगदा दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विरणस्सति वा से, अगारदाहेण वा से डज्झति ।
इति से परस्सवाए कूराई कम्माई वाले पकुवमाणे तेण दुक्खेण मूढे विप्परियासमुवेति । मुणिणा हु एतं पवेदितं । अरणोहंतरा एते, णो य गोहं तरित्तए । अतीरंगमा एते, पो य तीरं गमित्तए । अपारंगमा एते, रणो य पारं गमित्तए ।
28 ]
[ आचारांग