________________
परिवदंति, सो वा ते रिणयगे पच्छा परिवदेज्जा । गालं ते तव तारणाए वा सरणाए वा, तुमं पि तेसि गालं तारणाए वा सररणाए वा । से रग हासाए, रग किड्डाए, ग रतीए ग विभूसाए ।
28 इच्चेवं समुट्ठिते होविहाराएं अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि गो पमादए । वो अच्चेति जोव्वरणं च ।
29 जीविते इह जे पमत्ता से हंता छेत्ता मेत्ता लु पित्ता विलु पित्ता उद्दवेत्ता उत्तासयित्ता प्रकडं करिस्सामि त्ति मण्णमागे ।
30 एवं जाणित दुक्खं पत्तेयं सातं श्रणभिक्कतं च खलु वयं सपेहाए खरणं जाणाहि पंडिते !
जाव सोतपण्णारणा परिहीरगा जाव रोत्तपण्णारणा अपरि
24 ].
[ आचारांग