________________
अणगाराणं इहमेस णातं भवति - एस खलु गंये, एस खलु मोहे, एस खलु मारे, एस खलु गिरए ।
17 तं परिण्णाय मेहावी व सयं छज्जीवणिकायसत्यं समारंनेज्जा, वह छज्जीवशिकायत्सत्यं समारंभावेन्जा, रणेवणे छज्जीवणिकायसत्यं समारंभंते समणुजारज्जा । जस्सेते छज्जीवणिकायसत्यसमारंभा परिण्णाया भवंति से हु मुरगी परिणायकम्मे त्ति बेमि ।
18 श्रट्ट लोए परिजुण्णे दुस्संबोधे श्रविजारगए । श्रस्ति लोए पव्वहिए ।
19 जाए सढाए रिक्तो तमेव अणुपालिया विजहित्ता विसोत्तियं ।
16 ]
[ आचारांग