________________
विसाणाए दंताए दाढाए नहाए हारुणोए अट्ठिए अद्धिमिजाए अट्ठाए अरणट्ठाए।
अप्पेगे हिसिसु मे ति वा, अप्पेगे हिसंति वा, अप्पेगे हिसिस्संति वाणे वति ।
15 इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती
मरण-मोयगाए दुक्खपडिघातहेतुं से सयमेव वाउसत्थं समारभति, अण्णेहि वा वाउसत्यं समारभावेति, अण्णे वा वाउसत्यं समारभंते समणुजाणति । तं से अहियाए, तं से अबोधीए।
16 से तं संबुज्झमाणे आयाणीयं समुट्टाए । सोच्चा भगवतो
14]
[आचारांग