________________
इमं पि चयोवचइयं, एवं पि चयोवचइयं; इमं पि विप्परिणामयम्मयं, एवं पि विप्परिणाम
घन्मयं ।
इमस्त चेव जीवियस्स परिवंदण-माणण-पूयणाए जातीमरण-मोयणाए दुक्खपडिघायहेतुं से सयमेव तसकायसत्यं समारंभति, अण्णेहि वा तसकायसत्यं समारंभावेति, अपणे वा तसकायसत्यं समारंभमाणे समगुजाणति । तं से अहिताए, तं से अवोधोए।
14 से वेमि-अप्पेगे अच्चाए वति, अप्पेगे अजिरगाए वति,
अप्पेगे मंसाए वर्षेति, अप्पे सोणिताए वति, अप्पेगे हिययाए वर्षेति, एवं पित्ताए वसाए पिन्याए पुच्छाए वालाए सिंगाए
12]
[ प्राचारांग