________________
परिवंदरण - मारणरण - पूयणाए जाती - मरण - मोयगाए
दुक्खपडिधातहेतु। 6 एतावंति सव्वावंति लोगसि कम्मसमारंभा परिजारिणयव्वा
भवति ।
7 जस्सेते लोगंसि कम्मसमारंभा परिणाया भवंति से हु मुरणी
परिणायकम्मे त्ति बेमि ।
8 इमस्स चेव जीवियस्स परिवंदण-मारपण-पूयपाए जाती
मरण-मोयरणाय दुक्खपडिघातहेर्ड से सयमेव पुढविसत्थं समारंभति, अहिं वा पुढविसत्थं समारंभावेति, प्रपणे वा पुढविसत्थं समारंभंते समणुजाणति । तं से अहिताए, तं से अवोहीए।
इमस्स चेव जीवितस्स परिवंदरण-माणण-पूयणाए जातीमरण-मोयणाए दुक्खपडिघातहेतु से सयमेव उदयसत्थं
6
]
[ आचारांग