________________
विषयों की आराधना करके मानव पर्याय को नष्ट मत करो।
चन्द्रप्रभ प्रभोः पादे, गुरोः श्री शान्तिसागरात् ।
खुशालचन्द्रात्संजातो, दीक्षाख्यश्चन्द्रसागरः ॥१०॥ तपस्त्यागविधौ सक्तः, श्रुताध्ययन तत्परः।
वीत मोहो विदांश्रेष्ठो, निर्भीकः सिंह वृत्तिधृत् ॥११॥ सर्व चिन्ता विनिर्मुक्त स्तारण स्तरणो गुरुः ।
विजह भारती भूमि, सत्यां वाणी प्रसारयन् ॥१२॥ जैन नागर सौभाग्यात्, लाडनूं नगरे वरे।
बोधयामास यो भव्यान् सुप्तान् वैषयिके सुखे ॥१३॥ देश धर्म कुलोद्दीपी, रागद्वेष विदुरितः।
अद्वितीयो जगबन्धु, निस्पृहो मुनिसत्तमः ॥१४॥ एक बिन्दु द्वयं द्वयब्दे, बडवानी महाचले।
सित फाल्गुन पूर्णायां, तिथौ सद्धयान चेतसा ॥१५॥ समाधिमरणं लेभे, कुभकर्णादि सत्पदे ।
पूर्व मुक्तादि वच्छीघ्र, निर्वाण पदमेष्यति ॥१६॥ सत्य मार्गमजानन्तो, मिथ्याज्ञान विमोहितः ।
_ विरोधिनोऽपि संजाता, यत्पाद नुत मस्तकाः ॥१७॥ दूषयन्तो मुधा मोढ्यात्, वृथां पंडित मानिनः ।
नेमस्तेऽपि शिरः सर्वे, चन्द्रसागर पादयोः ॥१८॥ आचंद्रार्क मिदं स्थयात्, चंद्रसागर सद्यशः ।
तस्येदं स्मारकं नित्यं, रत्नत्रितयराजितम् ॥१६॥ यद्भक्ति भावना मिन्द्रः, स्वान्तर्भावयते मुदा ।
सदा मन्मन सि स्थयात् स गुरु श्चंद्रसागरः ॥२०॥ शमिति ।
प्रेषकमिश्रीलाल शाह जैन शास्त्री भी चन्नसागर स्मारक, लाडनूं ।
[४५]