________________
इन्द्रिय रूपी मृगको बांधने के लिए सम्यज्ञान हो दृढ फांसी है।
दिन शुद्धि पहाड़े-कृष्णा १३ ते शुक्ल १ पर्यन्त, ४ तिथी, संक्रान्ति दिवस, व्यतिपात,
वैद्य ति, करिदिन, रवि, मंगल, शनि, हेवार, क्षय बृद्धि तिथि, भद्रा
करण परिघाचे पूर्वार्ध, ग्रहण नक्षत्र ही वर्ण्य करावीन । तिथि तिथि तिथि तिथि तिथि शुक्ल कृष्ण नंदा १ भद्रा २ जया ३ रिक्ता ४ पूर्णा ५ अशुभ शुभ ६ ७ ८
१० मध्यम मध्यम ११ १२ १३ १४ १५ शुभ अशुभ शुभकाम पौष्टिक युद्व सा० घातक० यात्राशु० निम्नलिखित लग्ने तिथि में वर्जनीय है१. नंदा - वृष ८ सिंह ५ तुला ७ मकर १० २. भद्रा - मीन ३ धनु ३. जया - कन्या ६ मनी १२ ४. रिक्ता-मे० १ कर्क २ ५. पूर्णा - कुम्भ ११ वृषभ २
अथ दीक्षा नक्षत्राणां फलानिअश्विन्या दीक्षित आचार्यो भवति, पंच पुरुषाणां दीक्षा दायको । मिष्टान्न भोक्ता अपमृत्यु द्वयं बिना चतुश्चत्वारिंशद्वर्षारिण जीवति ।। १ ।। भरणी नक्षत्रे दीक्षितोऽशनादितपः कारकाः गुरु घातकः व्रतमण्टो । भूत्वा पुनर्गत्तं स्वीकृत्य द्वाषष्टी वर्षाणि जीवति ॥ २॥
कृतिकायां आचार्यः पंच पुरुषाणां दीक्षा दायकः ।
नष्ट व्रतवान् षण्णवति वर्षाणि जीवति ॥३॥ रोहिण्यां दीक्षितः मृष्टान्न भोक्ता विदेश परिभ्रमणशील अपमृत्युद्वयेन । वंचितः बतभ्रष्टो भत्वा पश्चादवतं स्वीकृत्य सस्वति वर्षाणि जीवति ॥ ४ ॥ मृगशिरे दीक्षितः आचार्यों द्वाविंशति पुरुषाणां दीक्षादायकः ।
समस्त संघ आधारो भूत्वा सत्पति वर्षाणि जीवति ॥ ५॥ [२४८]