SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पापोक्य के समय मित्र शत्रु बन जाते हैं। मतिः श्रुत अवधिः मनः पर्ययः तथा केवलं च पंचकम् । ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥२७॥ आचारादीन्यंगानि पूर्व प्रकीर्णकानि जिनः प्रणीतानि । ये ये विराषिताः खलु मिथ्या मे दुष्कृतं भवतु ॥२८॥ पंचमहावतयुक्ता अष्टादश सहनशील कृत शोभाः। ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥२६॥ लोके पितृसमाना ऋद्धिप्रपन्ना महागणपतयः। ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥३०॥ निप्रथा आयिकाः श्रावकाः श्राविकाः च चतुर्विषः संघः । ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥३१॥ देवा असुरा मनुष्या नारकाः तिर्यग्योनिगत जीवाः । ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥३२॥ क्रोषो मानं माया लोभः एते राग दोषाः । अज्ञानेन येऽपि कृता मिथ्या मे दुष्कृतं भवतु ॥३३॥ परवस्त्रं परमहिला प्रमादयोगेनाजितं पापम् । अन्येऽपि अकरणीया मिथ्या मे दुष्कृतं भवतु ॥३४॥ एकः स्वभाव सिद्धः स आत्मा विकल्प परिमुक्तः । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥३५॥ अरसः अरूपः अगंधः अव्याबाधः अनन्तज्ञानमयः । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥३६॥ जय प्रमाणं ज्ञानं समयेन एकेन भवति स्वस्वभावे । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥३७॥ एकानेक विकल्पप्रसाधने स्वक स्वभाव शुद्धगतिः । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥३८॥ देहप्रमाणः नित्यः लोकप्रमाणः अपि धर्मतो भवति । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥३६॥ केवल दर्शनज्ञाने समये नैकेन द्वौ उपयोगौ । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥४०॥ [५]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy