________________
पंध. ९८-१०६ । . . बसतषिलासे
सुभाषितेन गीतेन युवतीनां च लीलया।
मनो न भिद्यते यस्य स योगी अथवा पशुः ॥ ९८ [४३] सुरुकुलइ मुखु भचकोडइ मोडइ ललबलड अंगु ।
वदनमयंकु विखोडइ लोडइ मधुवन रंग ॥ ९९ (७१)
कच्छिपिच्छरीणं चंडल्लविरीण वंकहसिरीणं । . .
वंकममिरीण पुत्तय पुन्नेहिं जणो पिओ होई ॥ . १०० - [४४]. बोल ते ललवलली य बलति य उत्तरवाणि ।
वचन कि किरण निशाकर साकर परतइ जाणि ।। १०१ ( ). मन्दाक्रान्ताधरकिसलया पाणिपझं दधाना
. गाढाश्लेषप्रणयशिथिला वेपमानाङ्गयष्टिः। स्विद्यवत्रा पुलकिततनुः किंचिदुन्मीलिताक्षी ....
चेतःप्रीतिं जनयति भृशं नूतनोहा विवोडः ॥ १०२ [४०] पाडल छइ अतिकुंवली तूं अली अलि म धंधोलि। ..
तूं गुणि वीधु ति साचउ काचउ मही म विरोलि ॥ १०३ (७३) निरानन्दः कुन्दे मधुनि विधुरो वालवकुले . न शाले सालम्बो लवमपि लवङ्गे न कुरुते । : - प्रियङ्गौ नासङ्ग रचयति न चूतेषु रमते. स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ १०४
महुमासं मत्तेणं मुक्का जाईय तं च ममरेण । . . . . . - छड्डियसयलविवेओ पाविय णं. तेण सो कसिणो ॥ १०५ [४६] विउलसिरी मदभिभल ईभल एणु अलिराज । : . संपतिविण सुकुमा[3A]ल तीमालति विसरी आजु॥ १०६ (७४)
98. b. स जोगी अथवा पशु 99. b. विलोडइ for "विखोडइ ..
100. b. पिउ in the Ms. for पिओ. .... 101. घ_Ms. of Patan reads this verse after OG.v.71:of बृहदवाचना.
101. a. बोल ते for योलइ ते 102. a. 'किशलया for किसलया