________________
. पद्य ८०-८८] - वसंतविलास [३४] सकल कला. तूं निशाकर स्था करइ सयार संतापुः।
अबल म मारि कलंकिय संकियइ स्या हिव पाप ॥ ८० (४२)
सो णिक्कुवो जुवाणो जडाण सहिओ सुदारुणो दाहो।।
दुहासओ अणंगो न याणिमो म किं होही ॥ ८१ [३५] बहिनूए रहइ न मनमथ मन मथतउदीहराति । ., अंगुं अनोपमु शोषइ पोषद वयर अराति ॥: ८२ (४४)
वामेतरजवायां संजातं स्फुरितमेक्ष्य हरिणाक्षी । ....
“प्रियपुरुषस्यागमनं तदा च मुलभं मनसि मेने ॥ ४३ [३६] सखि मुझु कुरकइ जाघडी तो घडी बिहु लगह आजु। १
, दूख सवे हिव वासिसु पानिसु प्रिय केरउ. राजु ॥८४. (४६)
गतोऽस्त घमांशुव्रज सहचरीनीडमधुना ......... - सुखं सुष्याद् भ्रातः स्वजनचरितं वा[2.B. ]यसकृतम् । मयि स्नेहाद् बाष्पस्थगितनयनायां गतघृणो...
रुदत्यां यो याति त्वयि स विलपत्येष्यति कथम् ॥ ८५ [३०] विरह हियइ तिह भागलउ कागुलउ कुरलंतु पेखि । . वायस ना गुण वरणई अरणई तिह जि विशेषि ॥ ८६ (४७)
कि केकीव शिखण्डमण्डिततनुः किं कीरवत् पाठकः . किं पुंस्कोकिलवत् स्वरेण मधुरः किं हंसवत् सद्गतिः । . किं सामान्यविहङ्गपोतक इस क्रीडाविनोदाकरः ।
काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ८७ [३८] धनु धनु वायस तुव सरु हउ सरवसु तुय देसु। .
भोजनि दूर करंदुलउ आवुलउ जरिहू लहेसु ॥ ८८ (४८). 80. b. अवल for अवल. 83 a सांयांत for संजात; मोक्ष for मेक्ष्य 84. b. वानिसु for. वामिसु 85. a -व्रज for व्रज 85. d. -त्येषति for त्येष्यति. 86. a. पेषि for पेखि; just note that पेषि is rhymed with विशेषि; 86. b. वरनई for वरणई and मिशेपि for विशेपि. '
87. b. मध
धुरः