________________
पथ ६२-७० ]
यसंतविलास [२७] नमणि न करहि पयोधर योध रे सुरतसंग्रामि । कंचुकु तिजहि सन्नाहु रे नातु महाभड पामि ॥६२॥ (६६)
धन्यास्त एव चटुलायतलोचनानां . कन्दर्पदर्पधनपीनपयोधराणाम् । । क्षामोदरोपरिलसत्त्रिवलीलतानां दृष्ट्वाकृति विकृतिमेति मनो न येपाम् ॥ .६४ । विविधवचनजालैर्भासयन्तो निजास्यं श्रुतमधिकमजसं पण्डिता मण्डयन्तु । जघनमरुणरत्नग्रन्थिकाञ्चीकलापं . कुवलयनयनानां को विहातुं समर्थः ॥ ६५ पुष्पार्थ प्रहिते गुजे निजचलन्नीलाङ्गिकाविष्कृतः
सल्लावण्यलसत्प्रभापरिधिभिर्दोमूलकूलंकषः । ... ईपन्मेघविमुक्तविस्फुरदुरुज्योत्स्नाभरभ्राजितो
व्योमाभोगमृगाङ्कमण्डलकलां रोहत्ययुष्याः स्तनः।। ६६ ... [२८] नाभि गंभीर सरोवर अवर रे त्रिवलि तरंगु । __ जघन समेखल पीवर चीवर पहिरणि चंग ॥ ६७ (६७)
- वृत्तानुपूर्वे च न चातिदीर्घ जो शुभे सृष्टवतस्तदीये। . शेपाङ्ग निर्माणविधौ विधातुविण्यमुत्पाथ इवास यत्नः ।।.६८ . . .. दोषैर्मुक्तं गुणैर्युक्तमपि येनेप्सितं वचः । ...
स्त्रीरूपमिव नो भाति तं ब्रुवेऽलंकियोच्चयम् ।। ६९ [२९] निषिधिपणइ विधाता घडी जाघडी कहणु न जाइ ।
करि कंकण पड़ नेउर के उर बांहडियाई ॥ ७० (६८) 62. This ou. verse is misplaced. here. Its proper place is before Sk. आभाति... verse ( Printed Text Page. 8), whose - No. is should be 63 62. a सुरति संपामि 62. b. समाहुः for सन्नाहु..
64. b. कन्दर्पदर्प. 65. b. मजलं for मजं- . 66. d. मंडलकलं रोहत्यमुख्यास्ततेः 68. a. सुमे सृष्टिवतः for शुभे सृथ्वत-. .69. b. येनोप्सितं for: येनेप्सितं. 70. b. हिडियाई for मोहिडयाइ. ....
.. .