________________
ट्वात सलक्ष्यते
पञ्च ४३-५१]
वसंतविलास - [२१] वेणि भणउं कि भुजंगम जंगम जमणतरंग।
राखडीजडिय तिमाणिक जाणि कि फणिमणि चंग-॥४३ (५५-५८)
कर्णे वल्लभवाचिकं मृगशः प्रख्यापयन्त्यो निशि • श्यामेशे मतिविम्बिते रदमये तत्कुण्डले चोज्ज्वले ।
तस्मिन् कुअरपञ्चकस्य घटनां दृष्ट्वेति संलक्ष्यते लगाः पञ्च गजाः कपोलफलके तन्व्याः शशाङ्कद्वयम् ॥ ४४
. शार्दूलविक्रीडितम् ।। बद्ध्वा नयनवाणान्तं न स्यातां परहृदुभिदे।
यदेतौ कृपतौ नैव भूचापौ गुणशालिनौ ।। ४५ [२२] झलकइ विमल कपोल कि सोल कला सुविसालु।।
भमुहि कि मनमथ धणुहिय गुण हियडइ वरमाल ॥ ४६ (६१) सर्बेन्द्रियेषु नियतं चक्षुपश्चक्रवर्तिता । ।
यदस्य भूलतां छत्रं नासादण्डो विराजते ॥ ४७ यथा यथास्याः कुचयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते यतः नोऽपरोदयं निसर्गतोऽन्तमलिना मनागपि ॥४८
वंशस्थछन्दः ॥ मृदुभुजलतिकाभ्यां शोणिमानं दधत्या
चरणकमलभासा चारुणा चाननेन । .. विसकिसलयपद्मात् प्राप्तलक्ष्मीणि मन्ये । ।
विरहविपदि वैरात् तन्वते तापमङ्गे ॥ . . . ४९ [२३] तिलकुसुमोपमु नाकु रे लांकु रे लोचन दी। . . किशलय कोमल पाणि कि जाणि कि चोल मजीठ ॥ ५० (६३)
दृशा दग्धं मनसिजं जीवयन्ति दृशैव या। • विरूपाक्षस्य जयिनीः संस्तुवे मृगलोचनाः ॥ ६१ 43. b. राषडी; मणि चंग is not in the Ms. 47. b. नाशादण्डो,
48. d. निसार्गतो... 49. a. लतिकास्यां for लतिकाभ्या. 49. c. विश for बिस, 51. b. जयिनीः and मृगलोचनाः