________________
( ७ )
१०-नगर-वर्णन (१) देवकुल विभूषित, सप्तभूमिक धवलहर अलकृत सविस्तर तर हदश्रेणि विराजित, समस्त क्रियाणक विश्रामभूमि, कूप, वापि सरोवर सनाथ । प्राकारवेष्टित, खातिका दुर्ग । इसउ नगर नगरी।
११-नगर वर्णन
__ महा मनोहर हिमगिरि शिखरानुकारिए प्रसाद करि सुन्दर । प्राधान प्राकार करि परिकलतु, वापी कूप प्रपा ताक आराम करि अति शोभितु । धनत्यक्षानुकारि, धनवते व्यवहारिए करि शोभायमानु । झात्कार एव विधु द्वादश तूर्य निवाषि निरुपम चउहि दिशि द्वारि, प्रतोली द्वार । अनिवार शत्राकरि । तेही करि सचिभ्रम स्वयं समानु, अतिहि प्रधानु रत्नपुर इसइ नामि नगर ॥ २ ॥
(मु०) १२-नगर-वर्णन । ३) यत्र खल तैलिका पणेषु, गुप्तिः शुक सारिका पुंजरेषु । उपसर्ग निपातो व्याकरणेपु, कंटकापद्मनालेषु । मारि• सारिघु, बन्ध. पुष्पेषु । चिन्ता काव्येषु, व्यसन दानेषु ।
आकाक्षा कीर्तिषु .." , तुच्छता बधूना मध्य भागेषु, । चपलता लीलावतीनां नयनेषु, दण्डः छत्रेवु, । वक्रता कामिनीना भ्रयुगेषु | निम्नता वनता नाभीपु, मौरयर्य वाद चर्चाषु । पुरन्दर, पुरी सहोटरु । . क्वचित्कथा कल्यमान, चिन्तन कथानकु । क्वचिद्वाट वृन्दारकारब्ध वाद, क्वचिन्नाटक प्रस्तावनाकर्ण्यमान महल निनद । क्वचिद्विविध वधू विधीयमान धवल मगलाचार, क्वचिद्वणिक जनोद्यम द्यमान क्रयाणकः। क्वचिद्विजय मगलोट् घोण्यमान वेटोद्गारः एव विध नगर (मु०)