________________
( ११ )
४३ – विंशति रक्त स्त्रीणा लक्षणानि - पूर्वं भापते, दर्शनात् प्रसन्ना भवति समागमे तुष्यति, सभापिता हृष्यति, गुणान् सखीजने कथयति, दोषान् छादयति, सन्मुखीशेते, पश्चात् स्वपिति, पूर्व्वमुतिष्ठति, मित्राणि पूजयति, अमित्राणि द्वेष्टि, प्रोषिते दुर्मनाभवति, स्वधन ददाति, प्रथममालिंगयति, पूर्व चुम्बनं करोति, मम दुख मुखावलोकिनी, सदा विनीता, स्नेहवती, संभोगार्थिनी, हितार्थिनी ।
४४ – एकविंशति विरक्त स्त्रीणा लक्षणानि - चुत्रिता विमुख करोति, मुख परिमाजयति, निष्टीवति, प्रथम शेते, पश्चादुत्तवृति, परान्मुखी शेते, वाक्य नावमन्यते, मित्राणि द्वेष्टि, श्रमित्राणि पूजयति, सदा गर्विता भवति, उक्ता कुप्यति, गमने तुष्यति, दु.कृत स्मरते, सुकृत विस्मरयति, दत्तं न दुखित मन्यते, टोपान् प्रकटी करोति, गुणान् छादयति सन्मुख न पश्यति, सुखिता भवति, विप्रिय वढति, सभोगे सुख न वाछति ।
"
४५ - द्वाविंशति कामिनीना विकारेगितानि - सानुगग
निरीक्षण, श्रवण
सयमन, अगुलीस्फोटन, मुद्रिका कर्पण, नूपरोत्कर्षण, गुप्ताग दर्शन, सख्यासह हसन, भूपणोद्घाटन, कर्णमोटनं, क कडूयन, केश प्रक्षरणं, पुष्प सयमन, नत्र विलेपन, वाससजन, परिधान सयमन, मुख विनृ भिण, बाल चुम्बन, प्रिय भाषण, अतिक्रान्त प्रेक्षणं, ग्रहणं, गुणव्यावर्णनम् ।
४६ - चतुर्विंशति सतीना लक्षणानि -द्वार देशे शायिनी, पश्चादवलोकिनी, पुंश्चली सखी, भोगिनी, गोष्टिप्रिया, राजमार्गाश्रिता, पति द्वेपिणी, पति रहिता, हीनाग भार्या, बन्ध्या, मृतापत्या, बहु देवरालिपिनी, बहु देवतार्चना, विनोदकारिणी, भोगार्थिनी, प्रति मानिनी, कृत्रिम लज्जान्विता, परप्रीतिरता, वृद्ध भार्या, सतत हास्या प्रोषितभर्तृका, लोभान्विता, बहुभाषिणी, क्रीडानष्टचर्या । लवोष्टी
गना,
४७ - षोडश दुष्ट स्त्रीणा ग्रपलक्षणानि - पिंगाक्षी, कूप खरालापी, ऊद्ध केशी, दीर्घ ललाटी, सहितभू, पुष्पितनखी, प्रविरल दशना, प्रतिदीर्घा, अतीव वामनी, ग्रतीव स्थूला, अतीव गौरा, श्रतीव श्रतीव कृशा, प्रलबोदरी |
कृष्णा,
४= -- अष्टौ स्त्रीणां श्रभिसारिकाणिभत्तु स्वैरिता, पुरुषार्थिनी, प्रणतगोष्टी निरंकुशा, विदेशवासी, पुश्चली, पतिरीयदोप |
F
निश्वासोद्वसन परोक्षेनाम
४६ - अष्टौ नार्यो अगम्या स्वगोत्रजा, राजपत्नी, मित्रपत्नी, वर्णाधिका, अशा, पूजिता, कुमारी, गुरुपत्नी ।