________________
( २६१ )
कला माहि गीतु, धातु माहि पीतु । सुगध माहि कस्तूरी, मृतिका मांहि तूरी । नगरी माहि काती, पुष्प माहि जाती । रितु माहि हेमन्तु, तीर्थ माहि शत्रुनय । पर्वत माहि मेरु, वृक्ष माहि कल्पवृक्ष । न माहि चिन्तामणि, नदी माहि गंगा । तिम धर्म माहि जिन धर्म ॥ ८५ ॥ पु०
(८७) श्रेष्ठतर
निम पर्वत मध्य वर्णियइ मेरु, तुरगम मध्य पंच वल्लहउ किसोरु । हाथिया मध्य ऐरावणु, टाणव मध्य रावणु । पुष्प मध्य कमलु, पाषाण मध्य स्फटिकोपलु | तिम श्रमुक मध्य श्रमुक | ( पु० ० )
(८७) गुण में विशिष्ट पदार्थ.
न्याये रामः सघाया चाणिक्यः
-माने रावणः सुयोधने
सौ राम सिंहौ ।
साइसे विक्रमादित्य जीमूत वाहनो ।
महसि मार्त्तण्डः
धीरत्वे रामः
शक्तौ कार्तिकेयः । विद्याया भारती,
वाचालुताया वृहस्पतिः टाने कर्णः
-मंगलटाने कल्पद्रुम कामधेनु । चिन्तामणि घटाट
...राव बज्रकुमारः जीमूतवाहनः वाग्या वाल्मीकिः
कलासु चन्द्रः