________________
(२३६ ) अंत सीम (३०) अंत (२)
कल शान्त प्रासादु, राज सभान्त वादु । प्रवासान्त स्नेह, नामान्त केवली। स्वर्णान्तु शृङ्गार जान्त गुणितु, नर्कान्त पठितु पटान्त दुर्जन स्नेह, गजान्त लक्ष्मी, नायकान्त युद्ध, हट्टान्त व्यवहार कसवटात स्वर्ण ॥१०१।। जै०
(३१) गुण प्रधानता
समुद्रच्चद्र इव कृमिकुला दुकूल मिव । उपलात्सुवर्णमिव, गो रोम तो दुवित् । पंकात्ताम रसमिव, गोमया दिंदीवरमिव । काष्ठ कोटरात् वह्निरिव, नाग फणादिव मणिः। गो पित्ततो रोचनावत्, चद्रकांतादमृतवत् । मृगात्कसतरी केव, द्राक्षाया इव माधुर्य । शर्करात इव पित्तोपशमः, चंदनादिव शैत्यं । मंजिष्ठाया इव रागः, मेघादिव विद्युत्। तथा सर्वोपि ननो गुणैरेव ख्यातिमान भवति ननतु कुले । शील प्रधानं न कुल प्रधान, कुलेन किं शोल विवजिनेन, बहवो नरा२ नीच कुलेपु जाता, स्वर्ग गती शीलमुपास्य धोरा ॥ १ ॥ गौरवं लभते लोके नीच जातोपि सद्गुणः । सौरभ्यात्कस्य नाभीष्टा कलूगे मृग नाभिजा ।। ६३ || जो०
(३२) संग से वृद्धि (१) सुवचनेन मैत्री वद्धते । इदु दर्शनने ममुद्र । शृगारेण रागः । विनयेनगुणाः । दानेनकीर्तिः । उद्यमेन श्रीः । मत्येन धर्मः । पालनेन उद्यानं । अभ्यासेन विद्या ।
१. दुर्वा, दुर्वा २. बहुवोन न+चदनादि वागेत्य।