SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ सरः] भूस्थैर्ये ज्यौतिषिकनिबन्धसंमतिः भावप्रकाशः मयुक्तम् । उदयास्तमयादौ ग्रहाणां स्थूलतया दर्शनं उच्च स्थितिदशायां किंचित्सूक्ष्मतया दर्शनमनुभवसिद्धम् । नक्षत्राणां तु न तथा । भूभ्रमणपक्षे उभयोरप्युदयास्तपूर्वकभ्रमणाभावेन नक्षत्राणामपि ग्रहवदेव स्थौल्यां सौक्ष्म्यविशेषदर्शनं वा; नक्षत्राणामिव ग्रहाणामपि स्थौल्यसौक्ष्मयविशेषदर्शनं वा स्यात् । अस्मन्मते तु ग्रहाणां भ्रमणं नक्षत्राणत्वमणमिति ग्रहाणां क्षितिजसंनिध्यसंनिधिभ्यां स्थौल्यसौक्ष्मदर्शनयोरुपपत्तिः । तदुक्तं श्रीपतिना - 595 वसुन्धरागोळनिरुद्धधामा दूरस्थितोऽयं सुखदृश्यबिम्बः । महीजवृतोपगतो विवस्वान् अतो महान् भात्यरुणो विरश्मिः ॥ (सिद्धान्तशे) मन्दादधः क्रमेण स्युः चतुर्थी दिवसाधिपाः । वर्षार्धिपतयस्तद्वत् तृतीयाश्च प्रकीर्तिताः ॥ इति । भास्करेणापि उच्च स्थितो व्योमचरस्सुदूरे नीच स्थितस्यान्निकटे धरित्रयाः । अतोऽणुबिम्ब: पृथुलश्च भाति भानोस्तथाऽऽसन्नसुदूरवर्ती ॥ (शिरोमणि - गोळा, छेद्यका - २२) उदयास्तमयनिमित्तमित्यादिना सग्रहभपञ्जरभ्रमणवादिनः अर्यभटस्य भूभ्रमणपक्षे इदं न युज्यत इति विवक्षितम् । एवं— भानामधरशनैश्चरसुरगुरुभौमार्क शुक्रबुधचन्द्राः । तेषामश्च भूमिः मेथीभूता खमध्यस्था ॥ इति अर्यभटीयग्रहकक्ष्यावचने मेथीभूतेत्यनेन भूमेः स्थिरत्वं प्रतिज्ञातम् | तत्र च उक्तग्रहकक्ष्याक्रमो मूलम् । भूभ्रमणवादिभिस्तु नैवं कक्ष्याक्रम उच्यते इति । एवम् — 38* -
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy