SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ सरः स्वमतदोषाभावः, तादात्म्याभावानुभवः, प्रकारान्तरेणाभावचशङ्ग नरानः 525 सर्वार्थसिडिः इति चेत् ; सत्यम् ; तथाऽपि न तत्राकाशप्रतीतिविपया प्रतीत्यविषयत्वादा)वरणाभावसिद्धिः । द्वितीय न्यावरणान्यद्रव्यमिदं मिदङ्कारास्पदं) सिध्यत्येव । नन्वावरणाभाव एवंदारगृहीत आवरणतादात्म्याभावाधिकरणतया बुध्यताम् ; न हि नत्तदभावयोस्तादात्म्यमिति ; मेवम् ; न ह्यावरणतादात्म्याभावस्यावरणान्यत्वं वुद्धा कश्चित्तत्र नभः पर्यायान् प्रयुङ्क्ते, निष्क्रमणादी वा प्रयतत इत्यलमतिविस्तरेण । 'आकाशे चाविशेषात्' इति सूत्रभाष्ये चैतत्सर्वमनुसन्धेयमिति ॥४६॥ आकाशस्यावरणाभावमात्रत्वमङ्गः. आनन्ददायिनी संभवादिति भावः । तथाऽपीति । तथा सति कुड्यादावावरणे सत्यप्यावरणान्तरभेदसत्त्वात्तत्राकाशबुद्धयादि भ्यादित्यर्थः। द्वितीय इति । आवरणप्रतियोगिकभेदाश्रयस्य (येषु) द्रव्यम्यावश्यकत्वे अन्तरिक्षे प्रदेशे पृथिव्यादेरयोगादिदङ्काराश्रय आकाशस्सिद्ध इति भावः। ननु इदमावरणं न भवतीत्यत्रेदमर्थोऽप्यावरणाभाव एव न भवतीति तादात्म्याभावो भेदो नञर्थोऽपि स एवेति तादात्म्याभावास्पदत्वेन नाकाशसिद्धिरिति शङ्कते-नन्विति । तादात्म्यप्रतियोगिकाभावाश्रयो नावरणाभावे अभावासंभवादित्यत्राह-न हीति । अनन्यगत्या भावेऽप्यभावोऽभ्युपेत्य इत्यर्थः । आवरणतादात्म्यामावस्येति । तथा सति आकाशत्वमावरणान्योन्याभावत्वं पर्यवस्यति । न च तज्ज्ञानादेवाकाशादिव्यवहारः; तथाच तदन्य आकाशादिपदवेदनीयः सिध्यतीत्यर्थः । ' अत्यन्ताभावनाशावजननिः' इति मूलस्यात्यन्ताभावश्च नाशो ध्वंसश्च अजननिः प्रागभावश्चेत्यर्थः ॥ ४६॥ आकाशस्यावरणाभावमात्रत्वमङ्गः..
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy