________________
तत्वमुक्ताकलापः
लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनाळीकरिङ्गन्मधुकरपटलीदत्तहस्तावलम्बः । अस्माकं संपदोघानविरलतुळसीदामसञ्जात भूमा कालिन्दीकान्तिहारी कलयतु वपुषः काळिमा कैटभारेः ।।
नानासिद्धान्तनीतिश्रमावेमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः । श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा !! 'प्रज्ञासूच्यानुविद्धः क्षतिमनधिगतः कर्कशातर्कशाणात् शुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्धः । 8 आतन्वानः प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यः धार्यों हेतुर्जयादेः स्वहृदि सहृदयैस्तत्वमुक्ताकलापः ॥ शिष्टा 10 जीवेशतत्वप्रमितियुत परोपासना मुक्तिहेतुः शक्य स्तत्तत्प्रकारावगतिविरहिभिनैव याथात्म्यबोधः । ते ते चार्था विदध्युः कुमतिविरचितास्तत्वबोधोप"रोधं तस्मान्निधूतसर्वप्रतिमतविमतिं साधये सर्वमर्थम् ।।
आवापोद्वापतस्स्युः कतिकति कविधीचित्रवत्तत्तदर्थेवानन्त्यात् 15 अस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः ।
SARVARTHA. xlix