________________
xxxiii
विषयः
पुटम् 13 परोक्तबाधकपरिहारः प्रत्यक्षेण प्रत्यभिज्ञाया- 358-359
बाधितविपयत्वशङ्का च. 14 वस्तुसाक्षात्कारतत्प्रत्यभिज्ञयोरविरुद्धविष- 360-361
यता, परोक्तबाधकविकल्पश्च. 15 पररत्यिा प्रत्यक्षस्य वर्तमानयाहित्यायोगः 362-368
व्याप्तिग्रहसामान्यायोगश्च. 16 हेत्वन्तरेण क्षणभङ्गसाधनं, तद्धेतुविकल्पः, 368-375
प्रथमद्वितीयकल्पदूषणं च. 17 तृतीयादि कल्पदृषणं, कार्यत्वनियामकविकल्पः, 976--379
__तद्दषणं च. 18 संतानैक्यव्यवस्थानुपपत्तिः, वासनाफलव्यव- 380-383
स्थानुपपत्तिः क्षणिकत्वसाधनान्तरं च. 19 क्षणिकशब्दार्थविकल्पः, तद्दषणानि, स्वप्रवृत्त्या- 384-389
___ द्यनुपपत्तिः, तदनुमानप्रत्यनुमानबाधश्च 20 प्रत्यनुमानस्य व्याण्यत्वासिद्धिपरिहारः, परदृ- 390--396
ष्टान्तासिद्धिः, संघशब्दार्थः, दृष्टान्तासिद्धयु
पपादनं च. 21 स्वसिद्धान्तस्य' क्षणभङ्गानुकूल्यशङ्कानिरासः 396–399
स्वोक्तनिगमन, निरन्वयविनाशपक्षानुवादश्व. 22 अन्त्यदीपविनाशे सान्वयत्वसाधनम्, तत्र हेतु- 400-402 दोषोद्धारः अन्ततः परानिष्टं च.
कार्यकारणभावापलापनिरासः तत्र--- 1 चार्वाकीयतर्कानुवादः, प्रागसत्त्वकोटिदूषणस्य 402-405
विरुद्धभाषणत्वं च. 2 पश्चाद्धवितुः कारणप्राप्नुयपपत्तिः जन्मपदार्थ- 406-407
दूषणतदुद्धारौ च. 3 किञ्चित्कारित्व कुर्वत्त्वनिर्व्यापारत्वतभाववि- 408-409
कल्पदोषोद्धारः परानिष्टं च.