________________
xxxi
265
विषयः
पुटम् 8 स्थिरवादस्य कार्योपादानैक्यवादानुकूलता .... 246--248 9 अन्त्याक्यविदुरुपपादता सङ्घातपक्षस्यादुष्टता 248-252
खण्डद्रव्योत्पत्त्यनुपपत्तिश्च. 10 देहादेः पाञ्चभौतिकत्वम् तद्वाधकपरिहारश्च । 253--258 11 नित्यैकान्तवादसाधकहेतवः तर्काश्च .... 259-266 12 सत्कार्यवाद प्रथमहेतु विवरणतन्निरासौ .... 261-264 13 सत्कार्यवाद द्वितीय तृतीय हेतुविवरणम् .... 14 आकारान्तरेणासतएवकार्यत्वं कारकव्यञ्जक- 267--270
स्वरूपभेदः कार्यस्य व्यङ्गयत्वे दोषश्च. 15 परकीयप्रतिज्ञाहेतुदूषणानि द्वितीयहेतुनिरासः 270--279
निग्रहोद्भावनं अनिष्टापत्तिरपसिद्धान्त आग
मविरोधस्थापनंच. 16 सांख्यवृद्धगाधानिरासः
279 17 कार्यस्यपूर्वोत्तरकालसत्त्वानुमाननिरासः का- 280-281
रकव्यञ्जकव्यवस्थानुपपत्तिश्च. 18 सांख्ययोगदर्शनयोस्सर्वनित्यत्वपरत्वम् .... 281---290 19 अभिव्यक्तेस्साद्धयत्वानुपपतिः अपसिद्धान्तः 290-291
तिरोधिदुर्वचताच. 20 सर्वनित्यत्वे पौर्वापर्यासंभवः स्वप्रवृत्तिवैफ- 292-293
ल्यम् शास्त्रानुत्थितिश्चेत्यादि. 21 ग्रसनोसनवादाक्षेपः व्यक्तावपि क्षोभतौल्यं 294--295
___ स्वमतस्य निर्दोषताच. 22 सत्कार्यवाद तृतीयतुरीयहेतुनिरासः उपादाना- 296-299
भेदसाधनानिर्वाहश्च. 23 उपादानतादात्म्यसाधनानुपपत्तिः जनेय॑क्य- 300-303
नात्मत्वम् नित्यत्वाद्यनुपपत्तिश्च. 24 कारकापेक्षाऽयोगः स्वपक्षे प्रतिबन्दीनिरासः 304-309
__ उत्पत्तिस्वरूपतदुपपत्तीच. ' 25 उत्पत्तिविषयाकरसंगमनं उत्पत्तेरर्थान्तत्वौ- 310-313
चित्यं अनवस्थापरिहारश्च. 26 उत्पत्तिपदार्थभेदेन कारकव्यापारफलभेदः .... - 314-316