________________
100
सव्याख्यसवार्थसिद्धिसहिततत्वमुक्ताकलापे
जनद्रव्य
सर्वार्थसिद्धिः कारेण त्रिगुणस्य शास्त्रवेद्यत्वं । एषां च तत्वानां तदवान्तरभेदानां च यथाऽऽगमं यथादर्शनं च लक्षणं ग्राह्यम् । केषुचित् क्षीरगुडादिरसभेदवत् दुर्वचा अपि भेदास्त्वनुभवसिद्धा '* दुरपह्नवाः ।
आनन्ददायिनी प्रकृत्यादातिव्याप्तश्चत्यत्राह ---एषां चेति । अप्रत्यक्षाणामागमबोधितं लक्षणं । तेषु सर्वतत्वकारणत्वं महत्तत्वकारणत्वं च प्रकृतिलक्षणं । प्रकृत्यव्यवधानेन प्रकृतिजन्यत्वं महल्लक्षणं इत्यादिना ग्राह्यम् । पृथिव्यादीनां च प्रत्यक्षतः । नचातिन्याप्तिः; यथादर्शनं यथाऽऽगमं तत्तदवस्थाविशिष्टस्य लक्ष्यतया तत्तदवस्थाशून्यकाले लक्षणविरहादतिव्याप्तयभावादिति भावः । ननु पृथिव्यादीनामनुगतस्य धर्मस्य दुर्वचत्वात् न लक्षणं संभवतीत्यत आह - केपुचिदिति । भेदाः .... भेदकधर्मा इत्यर्थः । ननु प्रत्यक्षेणाप्रतीतेरित्यस्यानुषङ्गेऽनुमयेत्यनुप -
भावप्रकाशः * दुरपह्नवा इति । तदाह दण्डी काव्यादर्श--- इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथाऽपि न तदाख्यातुं सरस्वत्यापि शक्यते । इति। साङ्ख्यास्तु यस्यातीन्द्रियस्य साधनेऽनुमानं न प्रभवति तदेवागमतस्सिध्यतीत्याहुः । यथाहेश्वरकृष्णः---..
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतातिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥ इति । तदेतत्सालयतत्वकौमुद्यां इत्थं व्याचकार वाचस्पतिः----'तत्र