________________
२०७]
नवमो भवो।
किं तु विवित्तमादमउ नात्रो। अवगो परियो। 'न एत्य प्रबो उवाचो, जहटियमेव माहेमिति चिन्तिजण माहियमणेण (पवेमाइ निगमणपज्जवमाणं नियवतन । 'पहो अकब्जावणमंकप्पफलं' ति मंविग्गो से पिया। पेमियो णेण गेहं। कत्रो निवायथामे, मंतपित्रो महम्मपागाईहिं, कासपरियाएण ममागी पुब्बावत्थं । उपियममएण पयहो देवयाययणं, घोरलो रायमग्गे. दिलो र्सए। महेव मामपुवयं पेसिया मे जालियो । मोहटोमेण ममागो
सहकरो। भागयमेत्ते य समागको राया। तहेव 'जाचार 1. वच्चकूवे पडणनिग्गमणाई। पुणो पञ्णो पुणो दिवो पुणे पेसिया पुणो वि हचित्रो। एवं पुणो बहुमो नि ।
तत्रो पुछामि तुझे किं तौए रईए मि सहकरे अणुरायो अत्थि किं वा मत्यि ति। माणिणोए भणियं ।
कुमार, परमत्यत्रो मत्यि। बुद्धिरहिया मा R: बेण १५ न मिरूबेद वत्यं, न निहाल नियमावं, न पेछए मपर
तन्तयं, न चिन्नेह तस्मायद ति। कुमारेण भणियं । भोर, और ण्वं. ता 'ममंमि वि नथि एयामिमणरायो, बुद्धि रशियात्रो य एयात्रो। जेण प्रसंदरे पर्याय निवनले
१ CEF om. the p age in brackets. D supplies it i. marg. २ CE तिमा।
• CEF om, #1 'Dadds भपि नार मामवयवरि। D inserts पुगोवि। • CE जावतार, A जायायाबनाया। . D om. C CDE ममं