________________
७४२
समराइचकहा।
[संक्षेपे २७३
वेषणा, पाउलौहत्रो दढं, गहियो ममोहेण । एत्रो यसो रांया पञ्चवेखियं परखोहिं पविट्ठो वच्चहरयं । कया मरौरद्धि। निग्यत्रो वञ्चरात्रो, ठित्रो रईए मह 'चित्तविणोएण। कन्तो वासरो। ठिी प्रत्याइयाए। एत्य- . तरंमि निरूवावित्रो सुहंकरो रईए। न दिट्ठो य तहियं । ' भणियं च णाए। हला जालिणि, कहं पुण सो भविस्सर । नौए भणियं । देवि, भयाहिहत्रो नूर्ण पवाहिजण अप्पाणयं वञ्चकूचे मत्रो भविस्मद । रईए भणियं। एवमेयं, कहमत्रहा प्रदसणं ति। अवगया तचिन्ता। दो य मो सुहंकरो तमि वञ्चकूवे तहा दुरूपौडिनो भवियब्धयानित्रोएण विर- १० तकम्मवमवत्ती असचिरमपाणभोयणो गमिजण कंचि कालं विमोहणनिमित्तं फोडिए वञ्चहरए असदनिग्गमणमग्गेण वावरदेवी पणटुनहरोमो निग्गो रयणौए। पखामित्रो कांचि अप्पा। महया परिकिलेसेण गो निययभवणं । 'को एमो प्रमाणमो' त्ति भौथो से परियणो। १५ भणियं सहकरेण । मा बोहेह, सहकरो अहं। विमल मरणा भणियं । पुत्त, किं तए कयं, जेण ईमो जात्रों; किं वा तुम विमोकणं कौरउ । सहकरेण भणियं । ताय, पलं मन मरणासहाए। सो सेव अहं। तं च कयं, बेण सो जाओ कि तं माहेमि मन्दभम्गो तायरमा । १.
-
A-
P