________________
[ संक्षेपे ३३४
ता एहि, गच्छन्छ । गया मह रयणवईए गणिली. पविट्ठा रयणवगेहं । कवो य पाए मंभमारएणमुचिश्रोवचारो । वविट्ठा गणिौ पुरवो य से मपरियणा रयणवदन्ति । गणिौए भणियं । वच्छे, संसार समावचा खु पाणिलो सब्वे दुरकत रोयजा मंगया अहिवौयन्ति श्रणुममयं जराए, श्रोत्यारिष्यन्ति मोहतिमिरेण, वाहिज्जन्ति विसयतण्हाए, कथत्थिन्नन्ति इन्दिएहिं पञ्चन्ति कोहग्गिणा, अवटुब्भन्ति माणपव्वएणं, मोहिनन्ति मायाजालियाए, पनाविघ्नन्ति लोहमायरेण खण्डिन्नन्ति इट्ठ विश्रोएहिं भमाडिज्जन्ति कालपरिईए, कवलिञ्जन्ति मचुण त्ति । परमत्थवो न केद्र १० सुहिया मोत्तू तप्प विकुज्जए महाणुभावे । ते उप, जहा केहू महावाहिहिया पौडिन्नमाणा महावेयलाए ममावन्ननिव्वेया गबेभिऊण कुमलवेज्जं निवेदऊण अप्पालयं तम्म वयणेण पविना जन्तकिरियं वाहियमाणा वितब्वेयणाण विमुच्चमाला वाहिला अन्तो- श्रारोग्गलाहधिईए श्रगणे माणा तं २५ बज्झदुकं ईसि श्रविमुक्का वि वाहिला मंजाय विमोकनिछयमई श्रारोग्गसमेया त्रिय न खलु नो सुहिया वनहारेण; तहा जे इमे भयवन्तो मुणिवरा ते संसारमहावाहिहि ि पौडिन्यमाणा जमादमहावेयलाए ममावन्ननिव्वेया गवेमिकण भावश्री कुमलच्णं भयवन्तं वायरायं तदुनएम' मुट्ठियं वा गुरु १०
༤
१ AP ० । संभाविष० ।
समराइचकहा ।
- उत्यादव्यति ।
| तिब्बवे
1) बेडियं । संयिं ।
1
५