________________
समराहचकह।।
[संक्षेपे २५:
किं पुण मए कयं परभवमि जस्मौइमो विवागो त्ति । देवौविरहमि दढं अणुहयं दारुणं दकं ॥ परिपुछिनो य एवं नमिऊण मए जिणो निरवसेस । युवकयकम्मदोस तो वि दय कहिउमाढतो ॥
अस्थि रहेव गिरिवरो जम्बुद्दौमि भारहे वामे । । विमो त्ति सिहरमंचयपनलियमहोमहिमणाहो ॥ दरियगयदलियपरिणयहरियन्दणसुरहिपसरियामोश्रो । फलपुढतकवरट्टियविहङ्गगणविश्यमहालो ॥ नामेण 'मिहरमेणो तत्थ तमं श्रामि मबररात्रो ति । बहुमत्तघायणरत्रो अन्तविमयगिद्धो य ॥ तत्य प्रणेगाणि तुमे वराह वसपमयहरिणजुयलाई । रले विभोरयाई भौया सुहाभिलामौणि । देवौ विय ते एमा तुह जाया पामि मिरिमई नाम । वकालदगुल्लवमणा गुनाफलमालियाहरणा ॥ म तमं दमौए मद्धिं मच्छन्दं गिरिनिउनदेसेसु । " विमयसहमणुहवन्तो चिट्ठमि काले निदाइंमि ॥ .. एत्यन्तरंमि एको गको माहण पहपरिभट्ठो । परिखौणो हिण्डन्नो तं देसं पागो नवरं ॥ दट्टण माडगई अणुगण्या तुह मणंमि उपका ।
किं भमनि एए अरविममे विश्मकनारे ।
सारि।