________________
१०]
अट्ठमो भवो।
मुहाणं निहाणमिव रईए पागरो विय पाणन्दरपणाणं मुणोण वि मणहारिणिं अवस्थमणहवन्तौ रयणवर ति । हरिमित्रो चित्तेणं । कयं च णेण मिद्धाएमवयणात्रो पाणिग्गहणं । भमियादं मण्डनाई, पउत्ता पाचारो, मंपाडिया अणोवयारा। न त घेत्तूण गो निययभवणं । कयं उचियकरणिज्ज। अदकता कार बेना मणहरविणोएण।
पढियं कालपाढएणं । अह हिण्डिऊण दियह भुवाजोनाममत्तवावारो। अवररयणागर मजिउं व तुग्यि गो भुरो ॥ दिवविरमंमि जाया मउन्नावियकमननीयता ननियो। पादुमहमूरवित्रोयणियपमरन्तमुच्छ व ॥ प्रमियंमि दियरे दरमि व वड़ियाणरामि । ग्र्याणवह मोपण व तमेण तरिय नी गहिया ।' अवहत्थियमित्ने दनणे व पत्त पत्रोमममम । . चकार भाण व निहडियार अमोनिविग्कं ॥ श्रामबचन्दपियरामममागमा व नयनभिगे । दियहमिग्मिाणजयं गहियं वरनार यारणं ॥ पुञ्चटिमावड़वयणं तोसेण व नियममागमकपणं । उज्जोवेन्तो जोहानिवरंण ममुग्गत्री चन्दो ।
१CEF insert
५ (EF पिरमि।