________________
समराइचकहा।
संक्षेपे १६१
पाणहरणादं, निकविथं देवनाइ चेलं,' मव्वाविया पहाणवेथण्डा, भूमावियाको श्रामवन्दुरायो,' कट्टाविया धयमालोवमोडिया रहा, दवावियं नयरचरेस तम्बोसपडलाइयं । तो पमत्ये तिहिकरणमुत्तजोए पसाहियो वरनेवच्छेणं सुणेन्तो गेयमङ्गलमदं पेच्छन्तो पहट्टपरियणं । नमन्तो गुरुदेवे थव्वन्तो बन्दिलोण्ण पहाणमंवच्छरियवयणो ममारूढो धवलकरिवरं कुमारो। ठिया य से" मग्गो विसालबुद्धिष्पमुहा वयंमया । तो वजन्तेणं मङ्गलबरेणं पणचमाणाहिं वारविलयाहिं रहवरागयरायलोयपरियरित्रो अक्षिणन्दिज्जमाणे पउररामायणेण महया विमद्देण १० पत्तो रयणवरजन्नावामयं । श्रोइलो करिवगो । पउत्तो कञ्चणमुमलनाडणादलकणो विहौ । पवेमित्रो वयाचग्यं । दिट्ठा य णेण चित्तयम्मबिम्ब पि श्रोहमन्तौ रुवाइमाण रदं पि विमेमयन्ती' मणहरविलामेहिं ईमि पल्लम्बाहरा पक्कवायमिडणमरिमेणं थणजयलेण निवलौतरङ्गमोहियमु- ५ टिगेझमज्या सोयपलवागारेहिं करेहिं वित्थिलनियम्बबिम्बा थलकमलाणुगारिणा चलणजुयस्ले या मव्वागारदमणौया 'मन्वङ्गमहामिया मयशेण कुपडमिवामयस्म रामौ विय
२ .. मंदुराशे। 10 नंबोशार, CP नंबोलादिया
परमर्दनौ। . (Eom मयिक
• विशाई। Aom.
। समहा।