SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। संक्षेपे १६१ पाणहरणादं, निकविथं देवनाइ चेलं,' मव्वाविया पहाणवेथण्डा, भूमावियाको श्रामवन्दुरायो,' कट्टाविया धयमालोवमोडिया रहा, दवावियं नयरचरेस तम्बोसपडलाइयं । तो पमत्ये तिहिकरणमुत्तजोए पसाहियो वरनेवच्छेणं सुणेन्तो गेयमङ्गलमदं पेच्छन्तो पहट्टपरियणं । नमन्तो गुरुदेवे थव्वन्तो बन्दिलोण्ण पहाणमंवच्छरियवयणो ममारूढो धवलकरिवरं कुमारो। ठिया य से" मग्गो विसालबुद्धिष्पमुहा वयंमया । तो वजन्तेणं मङ्गलबरेणं पणचमाणाहिं वारविलयाहिं रहवरागयरायलोयपरियरित्रो अक्षिणन्दिज्जमाणे पउररामायणेण महया विमद्देण १० पत्तो रयणवरजन्नावामयं । श्रोइलो करिवगो । पउत्तो कञ्चणमुमलनाडणादलकणो विहौ । पवेमित्रो वयाचग्यं । दिट्ठा य णेण चित्तयम्मबिम्ब पि श्रोहमन्तौ रुवाइमाण रदं पि विमेमयन्ती' मणहरविलामेहिं ईमि पल्लम्बाहरा पक्कवायमिडणमरिमेणं थणजयलेण निवलौतरङ्गमोहियमु- ५ टिगेझमज्या सोयपलवागारेहिं करेहिं वित्थिलनियम्बबिम्बा थलकमलाणुगारिणा चलणजुयस्ले या मव्वागारदमणौया 'मन्वङ्गमहामिया मयशेण कुपडमिवामयस्म रामौ विय २ .. मंदुराशे। 10 नंबोशार, CP नंबोलादिया परमर्दनौ। . (Eom मयिक • विशाई। Aom. । समहा।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy