SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे १०८ एत्यारंमि पविट्ठो परिहारो। भणियं च ण । कुमार, समागत्री देवमन्तित्रो विमभई नाम गधम्बित्रो कुमारदमणमुहमणुहविउमिच्छन् । कुमारेण भणियं पविमउ ति। गश्रो परिहारो। पविट्ठो विस्मभूई। पणमिजण कुमारं भणियं च णेण। देवो प्राणवेह । “अत्वि । अन्हाणं पत्थुए गन्धब्ववियारे मरे विभमो ति; तमागन्तणमवणेउ कुमारो"। तत्रो ईमि विहसिजण जंपियं कुमारेण। अहो तायस्म अवञ्चमि बङमाणो। विस्मभूदणा भणियं । कुमार, गुण एत्थ बङमाण हेयवो, न अचमत्तं । चित्तमभूमणेहिं भणियं । एवमेय', मयलगुणपगरिसो १. कुमारो ति। तत्रो 'जं तात्री पाणवेर' ति भणिजण उडियो कुमारी, गत्रो नरिन्दभवणं । इयरे वि चित्तमभूमणा विन्हिया कुमारवित्राणादसएण गया मभवणं । भणियो य चित्तमई भूमणेण । परे पित्तमद, मंपनमन्हाण समौहियं । ता इमं एत्य पत्तया । १५ प्रालिहिजण जहावित्राणविहवेण कुमाररूवं अमंसिजण कुमारस्म दयं गच्छन्द, जेण दटूण कुमाररूवारमयं चिय इमम्म विनाणदमयं च देवी लडं संजोएद रायधूयं सुमारेण मह। एवं - कए समाणे मा चेव रायधूया मथलगुणसंजया महादेवी मंजायर ति। चित्तमरण .. १ F adds for D inscrts ना। . Doorreets this in एवमध। ACET om. ICEF om
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy