SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ बहुमो भवो. वि किंपि पमिणोत्तरं चिन्तियमामि, तं सुणा देवी। कुमारेण भणियं 'पढसु' ति। पढियं भूमणेण । किं पियह ? किं च गेण्हह पढमं कमलम्म ? देव किं रितुणों ?। नववारमियं भण किं ? 'उवहसरं केरिमं वकं ? ॥ . दमदमही का दिनड परलोए ) का दट्टा वाणरेण ? के बाद वह ? श्रमियमहणंमि नट्ठा सरासरा रिसे ब दमदिमित्ता? किं छह मयलं चिय तेसोकं ? केरिसं च जुबईहि मया दाविना नियवयणं ? ॥ कुमारेण भणियं 'पुणो पढसु' ति। पढियं भूमणेण । १. अणन्तरमेव सहिऊण भणियं कुमारेण । 'कम्मानकारमण हरं मविसेमं । चित्तमरणा भणियं । पहो देवम्म बुद्धिपगरिमो, जमेयं लद्धं ति । देव, महन्नो एयम्म एत्य पहिमाणे श्रामि, न लद्धं च एयमन्त्रेणं । भूमणेण भणियं । परे, तुझ पि चल्न हिमाणे प्रवेड। कुमारेण भणियं कई ॥ विय' । भूमणेण भणियं । देव, एएण वि एवं विश्व विनिमयं । कुमारेण भणियं 'पढस' ति। पढियं चित्तमरण । - 1 D सुरक्षा र परिचणं, चित्र रिपूर्ण। प.। u I have not been able to find the name of the metri. If we omit Turatt, the meaning of which is not clear, the l'est consists of 8+8+11 ganas, the sisth gaya in ench line heing an amphibrachys. बबर Dom. .viz. पाकार मदार सबिसेन. and marरमा वि ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy