________________
समराइचकहा।
[संक्षेप
न य तौए सुन्दरत्तं रूवम्मारापियं दहन्तेहिं । मन्ने न विस्मयमो वि अवित वमो खिहि ॥ दट्ट पि जंन नजर अबुहेहिं माहिउंच वायाए । दिलु पि चित्तयो तं पाराहिज्जए कह णु ॥ मोजण इमं वयणं गुणचन्दो मयणगोयरं पत्तो । राथाणुभावो च्चिय पालम्बणपगरिमायो य ॥ गूहकोण तहावि य नियमागारमहर जंपियं तेण । भण भो वित्युयबुद्धी अन्नं पमिणोत्तरं किंचि ॥
पाणवेद देवो भणि परित्रोमवियमियछेण । अणुमरिजणमिणं तो पढियं पमिणोत्तरं तेण ॥ किं देति कामिणैत्री ? के हरपणया ? कुणन्ति किं भुयगा ? । क' च मजहेहि समौ धवले मिग्धमेवोवलहिऊण ? ॥
भणियं कुमारेणं नहंगणाभोयं'। चित्तमरणा भणियं । अहो देवस्म साहणवेगो। कुमारेण भणियं । पढसु किंपि पत्रं ति । विसालबुद्धिणा पढियं । किं होर रहम्म वरं ? बुद्धिपमाएण को जणो जियर ? । किं च कुणन्ती बाला नेउरमहं पयासेड ? ॥
सि विसिजण भणियं कुमारेण 'चकमन्तौ ' । 'अहो, भासत्रो' ति जंपियं भूमणेण । भणियं च पोण । देव, मए
PD •, Fपि।
Fमिला AF fi. The metro in the fourth päda is wrong.