________________
[ संक्षपे ३-
।
सयलपुहई नाहो तं नरवर तहवि भणिमो एवं । श्रन्हाण तुमं नाही निम्मरभत्तौपडावेणं ॥ ता देव्ह श्रणतिं चित्तकलाए मगुणलवं श्रहे । जाणामो परमेसर दूय भणिडं लब्जिया जाया ॥ अह तं दद्दू पढं पौद्भरिष्यन्त सोयराजुएण । भणियं गुणचन्देणं अहो कलालवगुणोतु ॥ जर एस कला लवो ता संपुला उ केरिसौ हो । सुन्दरप्रभवो चिय श्रो- वरं चित्तथा ॥ अन्वेषि श्रदिट्ठब्यो अनेहि वि नूणमेत्य लोएहिं । एवंविहो सुरुवो रेहानामो न दिट्ठोति ॥ जर वि य रेहानासो पत्तेयं होद सुन्दरो कहवि । तहवि समुदायमोहा न एरिमी हो स्म ॥ एमा विभाजनयणा दाहिणकरधरियरम्यस्यवत्ता । कवि व्व मयकारिणी चित्तगया हरद्र चित्ता ॥ जद्द पुण मणयसुरासुरलोएस हविष्य एरिसौ कावि । १५ विग्गहवई सरूवा निष्चिय" जयलच्छिला यथा ॥ ता नबिऊण मौए मयणो नियकव्यभारमुद्दामं । हेलाविणिजियजत्रो भुवणंमि सुवेच्ण वौसत्यो ॥ ता श्रमयकोशं तुम्हाण दमं दढं महं चित्तं । हर चहियउम्यं निउलगुला कंचन हरन्ति ॥
६०८
१
एवं।
8 CF सोनि ।
समराइचकहा ।
२) तुम्हें । CE पर चउवरि ।
1107501
AIकिय
CE |