________________
३०
पटुमा भवो।
१०७
ताव एवं । तो प्रणवरयदसणेण रायधूयपरिचन्दवं पिय किंचिमाहोण निरिमामो 'एयपरिच्छन्दयं ति। भूमणेष भणियं । जुत्तमेयं, ना कहं पुण एस दट्टयो नि। चित्त
मरणा भणियं। अरे रयणवररूवमभिलिहिय चित्तथर• दारवववएमेण पेचामु एवं ति। भूमणेण भणियं। परे
माइ माड, मोहणो एम एवात्रो। एवं कए ममाणे 'रावधूयाए उवरि केरिसो' एसो' ति एवं पि विषाणं भविस्मर ति। मन्तिऊण पविट्ठा नयरिं। पाणिपियो
अहिमयपडो। घेतण तं गया' कुमारभवणं भणियो व ५. परिहारो। भो महापुरिग, पित्तयरदारया भन्ने प्रत्विको
कुमारदमणम् । पहिारेण भणियं । चिट्ठा ताव तुम, निवेएमि कुमारस्म । निवेदयं परिहारेण । समाई च पोण, जहा पविषन्तु ति। पविट्ठा चित्तमरभमण। पमित्रो कुमारो। 'उवविसह' त्ति भणियमणेण । 'पसात्रो' लि ॥ भणिजण ध्वविट्ठा एए।
उवोत्रो य ह पडो हरिमियवयणेहि तेहि सपणामं । भणियं च देव अरे माउराको र पाया । देवं गुणण निषयं पईयणवलं च मुणिजणा । ता पन्हे कबउला बेहि तुम पल दिही मि ॥
LA om. " CDE पविका।
१) एस।
तु .ACEF
A और CE औरण।
सावाया।