________________
१]
चटुमा भवा ।
६०५
श्रत्तणो परक्कमं, निवाडेमि एवं महलं कञ्चपायव' । तो ऐण संचुलियङ्गवङ्गो नौममयं चैव न हविस्मादति । सयराहमेव पाडित्रो कञ्चणपाथवो । कुमार पुष्पहावेण मिवडियो श्रवत्थ । न छिक्को विं मपरिवारो कुमारो | ५ मिश्रो वाणमन्तरो । चिन्तियं च लेणं । श्रहो से महापावस सामत्थं ति । श्रहिययरं मंकिलिट्ठो चित्तें । एत्थन्तरंमि कुश्रो ममागची गमलरई नाम खेत्तबालवाणमन्तरो । तं च दट्टू थेवया मत्ता अप्पयाए विव्याबलस्म पलाणो विन्नाहरवाणमन्तरो । कुमारो विउचिय१० समए पविट्ठो नयरिं ॥
दो य उत्तरावहे विमए मङ्घउरे पट्टणे महायो नाम राया । कन्तिमई मे भारिया । धूया य से ग्यकवई नाम । माय स्वादूसपण मुलौ वि मणहारिणौ कतावियरकwत्तेण श्रमरिमौ अनकनयाण । तत्रो विमया से १५ जाणी । न दमौए तियले वि उचियपुरिसरयणं तक्केमि । श्रहवा बहुरयणभरिया भयवई मेदलों । ता निनावेमि ताव नियनिपुणपुरिसेहिं को उण हमीए अवविवाहिं उचित्रो, जम्रो ग्रामो मे विवाहममत्रोति । चितिऊपण पेसिया दिनोदिमं राय उत्तरूव विवाणपरिया यानिमितं ९. विथड्डा नियपुरिमा । भणिया य एए। श्राणेयम्या तुषि
A and omits the two next sentences. २) दुमि ।
D om.