________________
समराइचकहा।
[संक्षेपे १६
शिययाई पूरयन्तो पणदूमणोरहे संवद्धयन्तो भिञ्चयणसंघायं अणुहवन्तो विमिट्टपुलफलाई मुहं सुहेण पहिवसर ॥
एत्रो य सो' विसेणजौवनारत्रो तत्रो नरयानो उम्पहिजण पुणे संसारमाहिण्डिय अणन्तरभवे तहाविहं किंपि अण्डाणं काऊण ममुपनो वेयडपम्वए रहनेउरचक्कवासरे । मयरे विनाहरत्ताए त्ति' । कयं से नामं वाणमन्तरो ति। अदछन्तो कोई कालो। अनया समागत्रो अोझातिलयभूयं मयणनन्दणं नाम उजाणं। दिट्ठो य णेण तंमि व उजाणे पालेकविणोयमणुहवन्तो कुमारगुणचन्दो त्ति । प दखूण उदिखपावकमो प्रभाममामत्थेणं अकुमलजोयस्म ।। गपित्रो परमारईए। चिन्तियं च णेणं। को उण एमो मह दुकहेऊ । अहवा किमणेण जाणिएणं ; वावाएमि एवं दुराधारं ति। कमायकलुमियमई गो तस्म ममौवं । जाव न एति नरमोग्गई अदक्कमिडं, तो चिन्तियमणेणं । इहडिनो चेव अदिम्ममाणो विनासत्तौए भेसेमि भौमणमद्देणं । १५ तत्रो सयमेव जीवियं परिचरस्माद । कत्रो णेण वजष्पहारफुट्टनागिरिमहभौमणो महाभेरवमहो । न संखद्धो कुमारो। मि संखद्धा वि विहसिजण धौरविया वयंमया । अहियघरं कुवित्रो वाणमन्तरो। चिन्तियं च णेणं । अहो से दराचारस्म धौरया. अहो अवजा ममोवरिं । ता दंमेमि ..
Dom ३॥ परमार पर।
२ .I all- जाउकासमेणं ।
D om. Dardsti