________________
१५/
पठुमा भवो।
मलिलपजिगत्यं समवामियं गलिणिमण्डेणं विरायमाएं 'विज्डूकमलायरमिरीए हंसकारण्डवचलवानोवसोशियं प्रणपणन्तेणं भमरजालेणं समषियं कप्पपायवराईए समासनदिग्बोववणसोहियं पणयमाणं पिव कलोसमोशाकरेकि ५ महन्तं मरवरं वयणेणमुयरं पविममाणं ति। पारिजण 'य
तं सहविउद्धा एमा । माहियो य तौए जहाविहिं दरयामा । परिसवमग्धवियपुलएणं भणिया य तेणं। सुन्दरि, पथलमेरोसरनरिन्दकमलाय रभोयलालमो महारायमो ते
पुत्तो भविम्मद । पउिम्मयं तो। पहिययरं परितट्ठा १. एमा। तो मविमेम तिवग्गसंपायणरयापत्तो पमूर
ममत्रो। तत्रो पसत्यतिहिकरणमुत्तजोए मुहं सुहेणं पस्या एमा। दमदिमि उज्जोयन्तो सुकुमालपाणिपात्रो जात्रो से दारयो । निवेदो रारणो मेत्तौबलममा पमोय
मजूमाहिहाणए पेडियाए, जहा 'महाराय, देवो पठमा१५ वई दारयं पसूय' ति। परितुट्ठो राया। दिवं नौए
पारिघोमियं । करावि बन्धणमोयणायं उचियकरणि । हरिमित्रो नयरिजणवत्रो। अभियात्रो भवणेसु पाणदधयवायात्रो। कयात्रो प्राययणेसु मणहरविमेमपृथाची
'पउत्ताई प परभवोस वजन्तेणं परमपमोयरेणं गिल२. गोणं जयमालगेएणं ममतौहिं तरणरामाहिं पेचनौहिं
Foin
HD पास। वि
• DF •राभो.।
. वि.
CE पथनाई।